B 118-2 Kularatnoddyota

Manuscript culture infobox

Filmed in: B 118/2
Title: Kularatnoddyota
Dimensions: 34.5 x 7.5 cm x 100 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4807
Remarks:


Reel No. B 118/2

Inventory No. 36646

Title Kularatnadyota

Remarks

Author

Subject Śiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State

Size 34.5 x 7.5 cm

Binding Hole(s)

Folios 101

Lines per Folio 6–7

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4807

Manuscript Features

Fol. 37 has been assigned twice to the two successive folios.

There are two exposures of fols. 51v–52r.

Excerpts

Beginning

❖ oṁ namo mahābhairavāya ||

candrākkānalamanḍalāvṛtapade siṃhāsane saṃshitaḥ

dharmmādharmmapaṭāchade navakalāvāmādisabhū(!)[[pri(!)]]te |

tatsthasomamarīcimaṃḍitajanaḥ somo mahābhairavaḥ

śrīmān śrīkramamātṛcakrasahitaḥ sa śrīguruḥ pātu vaḥ ||

anādi⟪‥⟫pīṭhamadhyasthaṃ vyāpakaṃ sarvvatomukham |

kaivalyaṃ nirgguṇaṃ ⟪prāha⟫[[‥ ‥]] sarvvātītaṃ parāparaṃ |

sadoditamahānanda[[paramānanda]]nanditaṃ |

mahāmātṛgaṇopetaṃ surasiddhanamaskṛtaṃ || || (fol. 1v1–3)


End

tathā hi sarvvamārggānāṃ paścimaṃ śrīkulānvayaṃ |

pāraṃparyagatir ddevi yasyeṣāṃ cakrasaṃsthitā |

mayā tulyo sa deveśi bhavet pūjyo na saṃśayaḥ |

ity etat kathitaṃ sarvvaṃ kularatnamahodayaṃ |

pāraṃparyakramāyātaṃ mokṣamārggasudurllabhaṃ || || (fol. 100r7–100v1)


Colophon

iti śrīmadādidevādvinirggatapaṃcāśatkoṭivistīrṇṇātacchrīmatkubjimahāmatottame śrīmatkularatnadyote prayāgādicakrapūjāpratiṣṭhā⟪pa⟫nānākarmakaraṇakarmmāraṃbhācāryābhiṣekayogināmateṣṭhividhāno nāma trayodaśamaḥ paṭala[ḥ] samāptam idaṃ (!) || ||

śrīmatkulāgamaṃ hy etat paścimāmnāyasaṃbhavaṃ |

sūcakaṃ sarvvamārgāṇāṃ bhaviṣyati mahāsphuṭaṃ || || ||

saṃkhyāsahasradvitayaṃ ca sārddhaṃ, śiddhyākaraṃ śrīkularatnadvīpaṃ | śrīmatparākhyena vibodhanāya devyā parāyā kathitaṃ samasta⟨ṃ⟩m iti || || (fol. 100v1–4)

Microfilm Details

Reel No. B 118/2

Date of Filming 07-10-1972

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 11-08-2011

Bibliography